Śrīkoṣa
Chapter 16

Verse 16.11

लाङ्गूलस्य ततश्चार्धं सूत्रं कुर्यात्तु सङ्गमे ।
आधारात् पञ्चसङ्ख्यस्य भुजादष्टमकस्सुकैः ? (क्, ख्: सजास्तमकस्सुकैः) ॥ ११ ॥