Śrīkoṣa
Chapter 16

Verse 16.13

अथ पुच्छाग्रकं सूत्रं कृत्वा सिद्धिं (ग्, घ्: सिद्ध्यंशमानयेत्) समानयेत् ।
चतुर्थस्य तु वै मध्याद्भुजादष्टमकस्य च ॥ १३ ॥