Śrīkoṣa
Chapter 16

Verse 16.16

मध्यमापञ्चकं यावल्लाञ्छ्यमानं नयेत्ततः ।
अतो भागे तु कर्णस्य नोर्ध्वे तु कमलासन ॥ १६ ॥