Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.18
Previous
Next
Original
सूत्रमन्तर्गतं कृत्वा तन्मानेन प्रसार्य च ।
यावन्मध्याच्चतुर्थं तु तस्मात् (ग्, घ्: तस्मात् संलाञ्छ्य) सञ्चाल्य मीलयेत् ॥ १८ ॥
Previous Verse
Next Verse