Śrīkoṣa
Chapter 16

Verse 16.37

लोचनांशस्य यो (क्, ख्: ये भागाः; ग्, घ्: यो भागाः) भागस्समीपे चैव वर्तते ।
श्रवणस्य तु तत् स्थानं यथा सिध्यति तच्छृणु ॥ ३७ ॥