Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.41
Previous
Next
Original
कृत्वैवं मार्जयेत् पश्चादङ्गावयववर्जितम् (क्, ख्: पश्चात् * * * येववर्जितम्) ।
अधस्ताल्लोचनस्याथ त्विषै काले ? तु निर्मिते ॥ ४१ ॥
Previous Verse
Next Verse