Śrīkoṣa
Chapter 16

Verse 16.43

पूरणीया च रेखाभिर्व्यक्तयेऽभ्येति तत् तथा ।
तत्तद्भागकरूपेण रागेणात्युज्ज्वलेन च ॥ ४३ ॥