Śrīkoṣa
Chapter 16

Verse 16.45

सन्ध्याभ्यां तुल्यरागेण जिह्वामास्यं च रञ्जयेत् ।
द्विजान्तराणि रक्तेन रागेण व्यक्तमानयेत् ॥ ४५ ॥