Śrīkoṣa
Chapter 17

Verse 17.3

सूत्रसङ्ख्याकृतान्येषां (ग्, घ्: कृता ह्येषा) त्वंशसङ्ख्यां निबोधतु ।
सहस्रे तत् तथा विंशत्यपरं च चतुष्टयम् ॥ ३ ॥