Śrīkoṣa
Chapter 17

Verse 17.6

अर्धेन्दुं प्रथमं कुर्यादधोवक्त्रं च पौष्कर ।
मध्यसूत्राच्च सङ्गस्यान्याति ? प्राक्पश्चिमानि च ॥ ६ ॥