Śrīkoṣa
Chapter 3

Verse 3.62

ईश्वरं तपनं चैव दितिं चैव तथाऽदितिम् ।
पूर्वपत्रं समारभ्य विन्यसेद्यावदुत्तरम् ॥ ६४ ॥