Śrīkoṣa
Chapter 17

Verse 17.24

बाहुपञ्चदशाख्येन मध्यसूत्रस्य चाष्टमे ।
सन्धानौ ? स्थापयेत् सूत्रं क्रमात् तेन चतुर्दशी ॥ २४ ॥