Śrīkoṣa
Chapter 17

Verse 17.27

नाभेरधोगतं कुर्यात् करग्रहं सुलक्षणम् ।
तत् साधनं समासेन शृणु वक्ष्याम्यतः परम् ॥ २७ ॥