Śrīkoṣa
Chapter 17

Verse 17.29

यावन्मध्यमसूत्रस्य निषादाः ? (ग्, घ्: निष्टादाम्) पश्चिमे दिशि ।
आस्फलयेच्च (ग्, घ्: आस्फालयन्ति) तत् सूत्रं पाणिग्राहप्रसिद्धये ॥ २९ ॥