Śrīkoṣa
Chapter 3

Verse 3.64

रविस्सत्यात्मदेवौ च ततो वह्निपदाम्बुजे ।
भूयः पितामहं मध्ये पूर्वपत्रे न्यसेद्भृशम् ॥ ६७ ॥