Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.31
Previous
Next
Original
मध्ये सूत्रद्वयं स्यात्तु कुर्यादर्धेन्दुसञ्चयम् ।
प्रमाणं भासते तेषां तस्मात् क्षेत्रक्रमेण तु ॥ ३१ ॥
Previous Verse
Next Verse