Śrīkoṣa
Chapter 17

Verse 17.34

पञ्चकं चोल्लिखेन्मध्ये कोष्ठकानां शतानि तु ।
भुवनत्रयसंलग्नदक्षिणोत्तरगं तु यत् ॥ ३४ ॥