Śrīkoṣa
Chapter 17

Verse 17.38

द्वे चतुष्षट् तथा चाष्टौ द्वारसर्वाङ्गलादिका ? (ग्, घ्: द्वारसेसा गलादिका) ।
सप्तपञ्चत्रिरेखं च लुम्पेच्छोभोपशोभयोः ॥ ३८ ॥