Śrīkoṣa
Chapter 17

Verse 17.39

द्व्यंशात्यष्टाधिकां चैव कोणात् कोणं तु वै ततः ।
ग्रस्तौ पूर्वापरौ द्वारौ किञ्चिछोभासमन्वितौ ॥ ३९ ॥