Śrīkoṣa
Chapter 3

Verse 3.65

गगनं हि विभुं पूंषा दक्षिणे पश्चिमोत्तरे ।
इष्ट्वैवं कोणपद्मेषु पत्रस्थं च चतुष्टयम् ॥ ६८ ॥