Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.41
Previous
Next
Original
रागेण रञ्जयेत् पश्चाद्यथा तदिह कथ्यते ।
पाण्डरारुणकेनैव लाञ्छनात् सूत्रमिश्रिताः ॥ ४१ ॥
Previous Verse
Next Verse