Śrīkoṣa
Chapter 17

Verse 17.42

क्रमेण पूरणीयाश्च संरेखासु (ग्, घ्: सरेखासु) च सर्वदिक् ।
पाण्डरेण तु रागेण गोक्षीरसदृशेन तु ॥ ४२ ॥