Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.43
Previous
Next
Original
दर्पणोदरवन्मध्यात् पूर्य पद्मं यथा पुरा ।
वक्त्रमध्येऽस्य वेधं तु कृष्णेन रजसा समम् ॥ ४३ ॥
Previous Verse
Next Verse