Śrīkoṣa
Chapter 17

Verse 17.43

दर्पणोदरवन्मध्यात् पूर्य पद्मं यथा पुरा ।
वक्त्रमध्येऽस्य वेधं तु कृष्णेन रजसा समम् ॥ ४३ ॥