Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.44
Previous
Next
Original
स्वेच्छया (क्, ख्: स्वेवश्चा) विधिवत् कुर्यात् सुवृत्तं सुन्दराकृति ।
वैडूर्यसदृशेनाथ कृष्णेन परिरञ्जयेत् ॥ ४४ ॥
Previous Verse
Next Verse