Śrīkoṣa
Chapter 17

Verse 17.45

बिम्बमद्य (ग्, घ्: बिम्बाद्या) द्विजश्रेष्ठ एवं कृत्वा तु पूजयेत् ।
शङ्खकोदरमध्ये तु ध्यानसक्तो नृकेसरिम् ॥ ४५ ॥