Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 18
Verse 18.2
Previous
Next
Original
आचत्वारिंशधा क्षेत्रं भङ्क्त्वा (क्: अचत्वारिंशते क्षेत्रे भक्ते; ग्, घ्: अचत्वारिंशधा क्षेत्रे भक्ते) सूत्राणि पातयेत् ।
अंशकानां सहस्रं तु विद्धि (क्: विधिम्) तत्र शतानि च ॥ २ ॥
Previous Verse
Next Verse