Śrīkoṣa
Chapter 3

Verse 3.66

यजेद्राक्षसकोणान्तमम्बुजेष्वथ सप्तकम् ।
सवितारव्यं च सावित्रं स्वस्त्ययं (क्, ग्: स्वस्यन्य * * * * ग्रह) च ग्रहक्षमम् ॥ ६९ ॥