Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 18
Verse 18.8
Previous
Next
Original
निधाय सङ्गमे सूत्रं तस्मात् तत्तत् प्रसार्य च ।
यावन्मध्याद् (घ्: यावन्मध्य इत्युक्तं मध्याद्याग इत्याद्यर्धत्रयं गलितम्) द्विसप्तस्य सन्धितो दशमस्य च ॥ ८ ॥
Previous Verse
Next Verse