Śrīkoṣa
Chapter 18

Verse 18.23

मध्याद (क्: मध्याद इत्याद्यर्धं गलितम्) * * * * * * * * तत्सूत्रं कमलेक्षण ।
अथ यूपान्नवाख्यस्य याम्योदग्द्वितयस्य च ॥ २३ ॥