Śrīkoṣa
Chapter 3

Verse 3.68

भृङ्गाख्यो भृङ्गराट् चैव ततः पितृगणाधिपः ।
देवौ द्वापरिकाख्याश्च ? (ख्: द्वौ परिघाः काश्च) प्राक्पत्राष्टचतुष्टयम् (ख्: प्राक्पत्रादौ) ॥ ७१ ॥