Śrīkoṣa
Chapter 18

Verse 18.40

समयानां तु दोषाणामखिलानां तु शान्तये ।
साम्बुवाहमदं विप्र कुर्यान्न (ग्, घ्: कुर्यान्यन्यत्र) ह्यत्र पूजयेत् ॥ ४० ॥