Śrīkoṣa
Chapter 18

Verse 18.48

नृपोपलनिभेनैव त्वरुणेन सितेन च ।
प्रपूरणीयं कण्ठस्थं (क्: कर्णस्य) क्रमाद्वृत्तगणं ततः ॥ ४८ ॥