Śrīkoṣa
Chapter 18

Verse 18.51

वृत्तादीनां च बिम्बानां या मध्ये परिकल्पना ।
भागैरम्बुजसिद्ध्यर्थं नवपीठं विना (क्: विना * * *) तु सा ॥ ५१ ॥