Śrīkoṣa
Chapter 18

Verse 18.53

प्राक् परिज्ञाय (क्: ज्ञाय चा * * * * बिम्बानिवृत्त; ग्, घ्: बिम्बा निर्वृत्ति) चात्यल्पं बिम्बं निर्वृतिपङ्कजम् ।
पश्चाद्वै (ख्: पश्चाद्वैतानि) तेन मानेन शेषं पद्मगणं लिखेत् ॥ ५३ ॥