Śrīkoṣa
Chapter 18

Verse 18.55

भक्तानामारुरुक्षूणां प्रायश्श्रेयस्करो नृणाम् ।
नैतस्मादपरं चान्यदस्माच्चाहं तु मन्यते ॥ ५५ ॥