Śrīkoṣa
Chapter 18

Verse 18.57

नास्तिकानां तु पापानामन्यदर्शनसेविनाम् ।
क्रमक्रियोज्झितानां (क्: कि * * * * कियो) च द्विजातेर्द्विषतामपि ॥ ५७ ॥