Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 18
Verse 18.61
Previous
Next
Original
तस्य जन्मसहस्रोत्थ मेनसं (क्, ख्: मेनसाम्) विलयं व्रजेत् ।
क्रमाद्यास्यसि देहान्तं तेनेत्थं (ग्, घ्: तेन त्वम्) स्थागणस्य च ? ॥ ६१ ॥
Previous Verse
Next Verse