Śrīkoṣa
Chapter 19

Verse 19.1

लक्ष्मीनाथ ममाचक्ष्व हेतुना केन हीयते ।
येनातिसुदृढो भावस्त्वयि (ग्, घ्: भावस्त्वथ) चात्र सदैव हि ॥ १ ॥