Śrīkoṣa
Chapter 19

Verse 19.2

धामया ? (क्, ख्: यामया) श्रित्य शाठ्येन महार्हमपि (ग्, घ्: महार्थमपि) लीलया ।
द्रष्टव्यं (ख्: दृष्टं वा * * * * ; घ्: दृष्टं वै) वा पूजितं वै दूरादपि नमस्कृतम् (क्: तमस्तुतम्; ग्, घ्: तमस्कृतम्) ॥ २ ॥