Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.5
Previous
Next
Original
सिद्धितश्श्रद्धया (क्: सिद्धितच्छुद्धया; ख्: सिद्धितच्छ्रद्धया) यैस्तु तर्पितश्चानलान्तरे ।
संस्कृता (क्: वस्तुता; ग्: संस्तुता) परया भक्त्या ते पूज्यत्वं (क्: भक्त्या * * * पूज्यत्व) गतादिह ? ॥ ५ ॥
Previous Verse
Next Verse