Śrīkoṣa
Chapter 19

Verse 19.8

नीरुजो हृष्टतुष्टश्च बलवानप्यकण्टकः ।
प्राप्नोत्यनुपमैश्वर्यं बल्लभस्सार्वकालिकम् ॥ ८ ॥