Śrīkoṣa
Chapter 19

Verse 19.10

करोत्यत्र महायागं सङ्कल्पादेव केवलात् ।
लभते विपुलां कीर्तिं सद्धर्मेणाभिवर्धते ॥ १० ॥