Śrīkoṣa
Chapter 19

Verse 19.11

कर्मणा मनसा वाचा यत् प्रागशुभमार्जितम् ।
आबाल्यात् तस्य तत् सर्वं नाशमायाति तत्क्षणात् ॥ ११ ॥