Śrīkoṣa
Chapter 19

Verse 19.13

अतीताद्वर्तमानाच्च * * * * ह्येष्यादखिलात् (ख्, घ्: माना च ददेष्या) कुलात् ।
तदीया ब्रह्मलोकं च नरकस्थाश्च यान्त्यपि ॥ १३ ॥