Śrīkoṣa
Chapter 3

Verse 3.73

पूर्वाख्यो रुद्रदासश्च मुख्यो (क्: मुखो भल्लक; ख्: मुख्यो भल्लूक) भल्लकसोमकौ ।
धाराधरश्च मत्सञ्ज्ञा इत्येते देवतागणाः ॥ ७६ ॥