Śrīkoṣa
Chapter 19

Verse 19.17

जात्युत्कर्षं समाश्रित्य प्रभावात्तस्य कर्मणः ।
कुले सतां च सिद्धानां देशे धर्मपरे शुभे ॥ १७ ॥