Śrīkoṣa
Chapter 19

Verse 19.21

सकृदष्यर्चितो देवो नवाब्जे मण्डलोत्तमे ।
विद्याबीजे (क्, ख्: विद्याबिम्बे) समुद्भूते विद्यमात्रे विनिर्मिते ॥ २१ ॥