Śrīkoṣa
Chapter 19

Verse 19.24

मूर्तयस्तु मया सम्यक् परिज्ञाताः पुराऽत्र याः (क्, ख्: पुरात्रयैः) ।
ज्ञातुमिच्छामि विद्याख्यं मन्त्राणां लक्षणं प्रभो ॥ २४ ॥