Śrīkoṣa
Chapter 19

Verse 19.29

प्रकृते बहुमूर्तेऽथ प्रधानालम्बने तथा ।
पादं वै ब्रह्मसोपानं तृतीये कमलेऽब्जज ॥ २९ ॥