Chapter 19
Verse 19.32
प्रजापते जीवकोश लिङ्गपुर्यष्टके (ख्, ग्, घ्: पूर्यष्टके दिवै) ति ।
दिग्देशकालप्रकटात् चिद्बुद्धेर्बुद्धिगोचर (क्, ख्: चिद्बुद्धेः प्रतिगोचराः ? ॥ ३२ ॥) सर्वेच्छापरिपूरकः (ग्, घ्: परिपूजकः) ।
परिमाणो (ग्, घ्: परिमाणे) विश्वरूपं वा स्पष्टे मम्बुजेत्यमी ? (ग्: पास्पष्टे; घ्: वास्पष्टे बुजे त्यमी) ॥ ३३ ॥